Declension table of ?vaiyavahārikā

Deva

FeminineSingularDualPlural
Nominativevaiyavahārikā vaiyavahārike vaiyavahārikāḥ
Vocativevaiyavahārike vaiyavahārike vaiyavahārikāḥ
Accusativevaiyavahārikām vaiyavahārike vaiyavahārikāḥ
Instrumentalvaiyavahārikayā vaiyavahārikābhyām vaiyavahārikābhiḥ
Dativevaiyavahārikāyai vaiyavahārikābhyām vaiyavahārikābhyaḥ
Ablativevaiyavahārikāyāḥ vaiyavahārikābhyām vaiyavahārikābhyaḥ
Genitivevaiyavahārikāyāḥ vaiyavahārikayoḥ vaiyavahārikāṇām
Locativevaiyavahārikāyām vaiyavahārikayoḥ vaiyavahārikāsu

Adverb -vaiyavahārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria