Declension table of ?vaiyalkaśa

Deva

NeuterSingularDualPlural
Nominativevaiyalkaśam vaiyalkaśe vaiyalkaśāni
Vocativevaiyalkaśa vaiyalkaśe vaiyalkaśāni
Accusativevaiyalkaśam vaiyalkaśe vaiyalkaśāni
Instrumentalvaiyalkaśena vaiyalkaśābhyām vaiyalkaśaiḥ
Dativevaiyalkaśāya vaiyalkaśābhyām vaiyalkaśebhyaḥ
Ablativevaiyalkaśāt vaiyalkaśābhyām vaiyalkaśebhyaḥ
Genitivevaiyalkaśasya vaiyalkaśayoḥ vaiyalkaśānām
Locativevaiyalkaśe vaiyalkaśayoḥ vaiyalkaśeṣu

Compound vaiyalkaśa -

Adverb -vaiyalkaśam -vaiyalkaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria