Declension table of ?vaiyāvṛttikarā

Deva

FeminineSingularDualPlural
Nominativevaiyāvṛttikarā vaiyāvṛttikare vaiyāvṛttikarāḥ
Vocativevaiyāvṛttikare vaiyāvṛttikare vaiyāvṛttikarāḥ
Accusativevaiyāvṛttikarām vaiyāvṛttikare vaiyāvṛttikarāḥ
Instrumentalvaiyāvṛttikarayā vaiyāvṛttikarābhyām vaiyāvṛttikarābhiḥ
Dativevaiyāvṛttikarāyai vaiyāvṛttikarābhyām vaiyāvṛttikarābhyaḥ
Ablativevaiyāvṛttikarāyāḥ vaiyāvṛttikarābhyām vaiyāvṛttikarābhyaḥ
Genitivevaiyāvṛttikarāyāḥ vaiyāvṛttikarayoḥ vaiyāvṛttikarāṇām
Locativevaiyāvṛttikarāyām vaiyāvṛttikarayoḥ vaiyāvṛttikarāsu

Adverb -vaiyāvṛttikaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria