Declension table of ?vaiyāska

Deva

MasculineSingularDualPlural
Nominativevaiyāskaḥ vaiyāskau vaiyāskāḥ
Vocativevaiyāska vaiyāskau vaiyāskāḥ
Accusativevaiyāskam vaiyāskau vaiyāskān
Instrumentalvaiyāskena vaiyāskābhyām vaiyāskaiḥ vaiyāskebhiḥ
Dativevaiyāskāya vaiyāskābhyām vaiyāskebhyaḥ
Ablativevaiyāskāt vaiyāskābhyām vaiyāskebhyaḥ
Genitivevaiyāskasya vaiyāskayoḥ vaiyāskānām
Locativevaiyāske vaiyāskayoḥ vaiyāskeṣu

Compound vaiyāska -

Adverb -vaiyāskam -vaiyāskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria