Declension table of ?vaiyāsi

Deva

MasculineSingularDualPlural
Nominativevaiyāsiḥ vaiyāsī vaiyāsayaḥ
Vocativevaiyāse vaiyāsī vaiyāsayaḥ
Accusativevaiyāsim vaiyāsī vaiyāsīn
Instrumentalvaiyāsinā vaiyāsibhyām vaiyāsibhiḥ
Dativevaiyāsaye vaiyāsibhyām vaiyāsibhyaḥ
Ablativevaiyāseḥ vaiyāsibhyām vaiyāsibhyaḥ
Genitivevaiyāseḥ vaiyāsyoḥ vaiyāsīnām
Locativevaiyāsau vaiyāsyoḥ vaiyāsiṣu

Compound vaiyāsi -

Adverb -vaiyāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria