Declension table of ?vaiyāpṛtyakara

Deva

NeuterSingularDualPlural
Nominativevaiyāpṛtyakaram vaiyāpṛtyakare vaiyāpṛtyakarāṇi
Vocativevaiyāpṛtyakara vaiyāpṛtyakare vaiyāpṛtyakarāṇi
Accusativevaiyāpṛtyakaram vaiyāpṛtyakare vaiyāpṛtyakarāṇi
Instrumentalvaiyāpṛtyakareṇa vaiyāpṛtyakarābhyām vaiyāpṛtyakaraiḥ
Dativevaiyāpṛtyakarāya vaiyāpṛtyakarābhyām vaiyāpṛtyakarebhyaḥ
Ablativevaiyāpṛtyakarāt vaiyāpṛtyakarābhyām vaiyāpṛtyakarebhyaḥ
Genitivevaiyāpṛtyakarasya vaiyāpṛtyakarayoḥ vaiyāpṛtyakarāṇām
Locativevaiyāpṛtyakare vaiyāpṛtyakarayoḥ vaiyāpṛtyakareṣu

Compound vaiyāpṛtyakara -

Adverb -vaiyāpṛtyakaram -vaiyāpṛtyakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria