Declension table of ?vaiyākaraṇasiddhāntarahasya

Deva

NeuterSingularDualPlural
Nominativevaiyākaraṇasiddhāntarahasyam vaiyākaraṇasiddhāntarahasye vaiyākaraṇasiddhāntarahasyāni
Vocativevaiyākaraṇasiddhāntarahasya vaiyākaraṇasiddhāntarahasye vaiyākaraṇasiddhāntarahasyāni
Accusativevaiyākaraṇasiddhāntarahasyam vaiyākaraṇasiddhāntarahasye vaiyākaraṇasiddhāntarahasyāni
Instrumentalvaiyākaraṇasiddhāntarahasyena vaiyākaraṇasiddhāntarahasyābhyām vaiyākaraṇasiddhāntarahasyaiḥ
Dativevaiyākaraṇasiddhāntarahasyāya vaiyākaraṇasiddhāntarahasyābhyām vaiyākaraṇasiddhāntarahasyebhyaḥ
Ablativevaiyākaraṇasiddhāntarahasyāt vaiyākaraṇasiddhāntarahasyābhyām vaiyākaraṇasiddhāntarahasyebhyaḥ
Genitivevaiyākaraṇasiddhāntarahasyasya vaiyākaraṇasiddhāntarahasyayoḥ vaiyākaraṇasiddhāntarahasyānām
Locativevaiyākaraṇasiddhāntarahasye vaiyākaraṇasiddhāntarahasyayoḥ vaiyākaraṇasiddhāntarahasyeṣu

Compound vaiyākaraṇasiddhāntarahasya -

Adverb -vaiyākaraṇasiddhāntarahasyam -vaiyākaraṇasiddhāntarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria