Declension table of ?vaiyākaraṇasiddhāntadīpikā

Deva

FeminineSingularDualPlural
Nominativevaiyākaraṇasiddhāntadīpikā vaiyākaraṇasiddhāntadīpike vaiyākaraṇasiddhāntadīpikāḥ
Vocativevaiyākaraṇasiddhāntadīpike vaiyākaraṇasiddhāntadīpike vaiyākaraṇasiddhāntadīpikāḥ
Accusativevaiyākaraṇasiddhāntadīpikām vaiyākaraṇasiddhāntadīpike vaiyākaraṇasiddhāntadīpikāḥ
Instrumentalvaiyākaraṇasiddhāntadīpikayā vaiyākaraṇasiddhāntadīpikābhyām vaiyākaraṇasiddhāntadīpikābhiḥ
Dativevaiyākaraṇasiddhāntadīpikāyai vaiyākaraṇasiddhāntadīpikābhyām vaiyākaraṇasiddhāntadīpikābhyaḥ
Ablativevaiyākaraṇasiddhāntadīpikāyāḥ vaiyākaraṇasiddhāntadīpikābhyām vaiyākaraṇasiddhāntadīpikābhyaḥ
Genitivevaiyākaraṇasiddhāntadīpikāyāḥ vaiyākaraṇasiddhāntadīpikayoḥ vaiyākaraṇasiddhāntadīpikānām
Locativevaiyākaraṇasiddhāntadīpikāyām vaiyākaraṇasiddhāntadīpikayoḥ vaiyākaraṇasiddhāntadīpikāsu

Adverb -vaiyākaraṇasiddhāntadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria