Declension table of ?vaiyākaraṇabhūṣaṇopanyāsa

Deva

MasculineSingularDualPlural
Nominativevaiyākaraṇabhūṣaṇopanyāsaḥ vaiyākaraṇabhūṣaṇopanyāsau vaiyākaraṇabhūṣaṇopanyāsāḥ
Vocativevaiyākaraṇabhūṣaṇopanyāsa vaiyākaraṇabhūṣaṇopanyāsau vaiyākaraṇabhūṣaṇopanyāsāḥ
Accusativevaiyākaraṇabhūṣaṇopanyāsam vaiyākaraṇabhūṣaṇopanyāsau vaiyākaraṇabhūṣaṇopanyāsān
Instrumentalvaiyākaraṇabhūṣaṇopanyāsena vaiyākaraṇabhūṣaṇopanyāsābhyām vaiyākaraṇabhūṣaṇopanyāsaiḥ vaiyākaraṇabhūṣaṇopanyāsebhiḥ
Dativevaiyākaraṇabhūṣaṇopanyāsāya vaiyākaraṇabhūṣaṇopanyāsābhyām vaiyākaraṇabhūṣaṇopanyāsebhyaḥ
Ablativevaiyākaraṇabhūṣaṇopanyāsāt vaiyākaraṇabhūṣaṇopanyāsābhyām vaiyākaraṇabhūṣaṇopanyāsebhyaḥ
Genitivevaiyākaraṇabhūṣaṇopanyāsasya vaiyākaraṇabhūṣaṇopanyāsayoḥ vaiyākaraṇabhūṣaṇopanyāsānām
Locativevaiyākaraṇabhūṣaṇopanyāse vaiyākaraṇabhūṣaṇopanyāsayoḥ vaiyākaraṇabhūṣaṇopanyāseṣu

Compound vaiyākaraṇabhūṣaṇopanyāsa -

Adverb -vaiyākaraṇabhūṣaṇopanyāsam -vaiyākaraṇabhūṣaṇopanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria