Declension table of ?vaiyāghraparicchada

Deva

NeuterSingularDualPlural
Nominativevaiyāghraparicchadam vaiyāghraparicchade vaiyāghraparicchadāni
Vocativevaiyāghraparicchada vaiyāghraparicchade vaiyāghraparicchadāni
Accusativevaiyāghraparicchadam vaiyāghraparicchade vaiyāghraparicchadāni
Instrumentalvaiyāghraparicchadena vaiyāghraparicchadābhyām vaiyāghraparicchadaiḥ
Dativevaiyāghraparicchadāya vaiyāghraparicchadābhyām vaiyāghraparicchadebhyaḥ
Ablativevaiyāghraparicchadāt vaiyāghraparicchadābhyām vaiyāghraparicchadebhyaḥ
Genitivevaiyāghraparicchadasya vaiyāghraparicchadayoḥ vaiyāghraparicchadānām
Locativevaiyāghraparicchade vaiyāghraparicchadayoḥ vaiyāghraparicchadeṣu

Compound vaiyāghraparicchada -

Adverb -vaiyāghraparicchadam -vaiyāghraparicchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria