Declension table of ?vaivakṣika

Deva

MasculineSingularDualPlural
Nominativevaivakṣikaḥ vaivakṣikau vaivakṣikāḥ
Vocativevaivakṣika vaivakṣikau vaivakṣikāḥ
Accusativevaivakṣikam vaivakṣikau vaivakṣikān
Instrumentalvaivakṣikeṇa vaivakṣikābhyām vaivakṣikaiḥ vaivakṣikebhiḥ
Dativevaivakṣikāya vaivakṣikābhyām vaivakṣikebhyaḥ
Ablativevaivakṣikāt vaivakṣikābhyām vaivakṣikebhyaḥ
Genitivevaivakṣikasya vaivakṣikayoḥ vaivakṣikāṇām
Locativevaivakṣike vaivakṣikayoḥ vaivakṣikeṣu

Compound vaivakṣika -

Adverb -vaivakṣikam -vaivakṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria