Declension table of ?vaivāhikī

Deva

FeminineSingularDualPlural
Nominativevaivāhikī vaivāhikyau vaivāhikyaḥ
Vocativevaivāhiki vaivāhikyau vaivāhikyaḥ
Accusativevaivāhikīm vaivāhikyau vaivāhikīḥ
Instrumentalvaivāhikyā vaivāhikībhyām vaivāhikībhiḥ
Dativevaivāhikyai vaivāhikībhyām vaivāhikībhyaḥ
Ablativevaivāhikyāḥ vaivāhikībhyām vaivāhikībhyaḥ
Genitivevaivāhikyāḥ vaivāhikyoḥ vaivāhikīnām
Locativevaivāhikyām vaivāhikyoḥ vaivāhikīṣu

Compound vaivāhiki - vaivāhikī -

Adverb -vaivāhiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria