Declension table of ?vaivāhika

Deva

NeuterSingularDualPlural
Nominativevaivāhikam vaivāhike vaivāhikāni
Vocativevaivāhika vaivāhike vaivāhikāni
Accusativevaivāhikam vaivāhike vaivāhikāni
Instrumentalvaivāhikena vaivāhikābhyām vaivāhikaiḥ
Dativevaivāhikāya vaivāhikābhyām vaivāhikebhyaḥ
Ablativevaivāhikāt vaivāhikābhyām vaivāhikebhyaḥ
Genitivevaivāhikasya vaivāhikayoḥ vaivāhikānām
Locativevaivāhike vaivāhikayoḥ vaivāhikeṣu

Compound vaivāhika -

Adverb -vaivāhikam -vaivāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria