Declension table of ?vaivṛtta

Deva

NeuterSingularDualPlural
Nominativevaivṛttam vaivṛtte vaivṛttāni
Vocativevaivṛtta vaivṛtte vaivṛttāni
Accusativevaivṛttam vaivṛtte vaivṛttāni
Instrumentalvaivṛttena vaivṛttābhyām vaivṛttaiḥ
Dativevaivṛttāya vaivṛttābhyām vaivṛttebhyaḥ
Ablativevaivṛttāt vaivṛttābhyām vaivṛttebhyaḥ
Genitivevaivṛttasya vaivṛttayoḥ vaivṛttānām
Locativevaivṛtte vaivṛttayoḥ vaivṛtteṣu

Compound vaivṛtta -

Adverb -vaivṛttam -vaivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria