Declension table of ?vaisāriṇa

Deva

MasculineSingularDualPlural
Nominativevaisāriṇaḥ vaisāriṇau vaisāriṇāḥ
Vocativevaisāriṇa vaisāriṇau vaisāriṇāḥ
Accusativevaisāriṇam vaisāriṇau vaisāriṇān
Instrumentalvaisāriṇena vaisāriṇābhyām vaisāriṇaiḥ vaisāriṇebhiḥ
Dativevaisāriṇāya vaisāriṇābhyām vaisāriṇebhyaḥ
Ablativevaisāriṇāt vaisāriṇābhyām vaisāriṇebhyaḥ
Genitivevaisāriṇasya vaisāriṇayoḥ vaisāriṇānām
Locativevaisāriṇe vaisāriṇayoḥ vaisāriṇeṣu

Compound vaisāriṇa -

Adverb -vaisāriṇam -vaisāriṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria