Declension table of ?vairohitya

Deva

MasculineSingularDualPlural
Nominativevairohityaḥ vairohityau vairohityāḥ
Vocativevairohitya vairohityau vairohityāḥ
Accusativevairohityam vairohityau vairohityān
Instrumentalvairohityena vairohityābhyām vairohityaiḥ vairohityebhiḥ
Dativevairohityāya vairohityābhyām vairohityebhyaḥ
Ablativevairohityāt vairohityābhyām vairohityebhyaḥ
Genitivevairohityasya vairohityayoḥ vairohityānām
Locativevairohitye vairohityayoḥ vairohityeṣu

Compound vairohitya -

Adverb -vairohityam -vairohityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria