Declension table of ?vairoddhāra

Deva

MasculineSingularDualPlural
Nominativevairoddhāraḥ vairoddhārau vairoddhārāḥ
Vocativevairoddhāra vairoddhārau vairoddhārāḥ
Accusativevairoddhāram vairoddhārau vairoddhārān
Instrumentalvairoddhāreṇa vairoddhārābhyām vairoddhāraiḥ vairoddhārebhiḥ
Dativevairoddhārāya vairoddhārābhyām vairoddhārebhyaḥ
Ablativevairoddhārāt vairoddhārābhyām vairoddhārebhyaḥ
Genitivevairoddhārasya vairoddhārayoḥ vairoddhārāṇām
Locativevairoddhāre vairoddhārayoḥ vairoddhāreṣu

Compound vairoddhāra -

Adverb -vairoddhāram -vairoddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria