Declension table of ?vairoci

Deva

MasculineSingularDualPlural
Nominativevairociḥ vairocī vairocayaḥ
Vocativevairoce vairocī vairocayaḥ
Accusativevairocim vairocī vairocīn
Instrumentalvairocinā vairocibhyām vairocibhiḥ
Dativevairocaye vairocibhyām vairocibhyaḥ
Ablativevairoceḥ vairocibhyām vairocibhyaḥ
Genitivevairoceḥ vairocyoḥ vairocīnām
Locativevairocau vairocyoḥ vairociṣu

Compound vairoci -

Adverb -vairoci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria