Declension table of ?vairocani

Deva

MasculineSingularDualPlural
Nominativevairocaniḥ vairocanī vairocanayaḥ
Vocativevairocane vairocanī vairocanayaḥ
Accusativevairocanim vairocanī vairocanīn
Instrumentalvairocaninā vairocanibhyām vairocanibhiḥ
Dativevairocanaye vairocanibhyām vairocanibhyaḥ
Ablativevairocaneḥ vairocanibhyām vairocanibhyaḥ
Genitivevairocaneḥ vairocanyoḥ vairocanīnām
Locativevairocanau vairocanyoḥ vairocaniṣu

Compound vairocani -

Adverb -vairocani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria