Declension table of ?vairaśuddhi

Deva

FeminineSingularDualPlural
Nominativevairaśuddhiḥ vairaśuddhī vairaśuddhayaḥ
Vocativevairaśuddhe vairaśuddhī vairaśuddhayaḥ
Accusativevairaśuddhim vairaśuddhī vairaśuddhīḥ
Instrumentalvairaśuddhyā vairaśuddhibhyām vairaśuddhibhiḥ
Dativevairaśuddhyai vairaśuddhaye vairaśuddhibhyām vairaśuddhibhyaḥ
Ablativevairaśuddhyāḥ vairaśuddheḥ vairaśuddhibhyām vairaśuddhibhyaḥ
Genitivevairaśuddhyāḥ vairaśuddheḥ vairaśuddhyoḥ vairaśuddhīnām
Locativevairaśuddhyām vairaśuddhau vairaśuddhyoḥ vairaśuddhiṣu

Compound vairaśuddhi -

Adverb -vairaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria