Declension table of ?vairatā

Deva

FeminineSingularDualPlural
Nominativevairatā vairate vairatāḥ
Vocativevairate vairate vairatāḥ
Accusativevairatām vairate vairatāḥ
Instrumentalvairatayā vairatābhyām vairatābhiḥ
Dativevairatāyai vairatābhyām vairatābhyaḥ
Ablativevairatāyāḥ vairatābhyām vairatābhyaḥ
Genitivevairatāyāḥ vairatayoḥ vairatānām
Locativevairatāyām vairatayoḥ vairatāsu

Adverb -vairatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria