Declension table of ?vairarakṣin

Deva

MasculineSingularDualPlural
Nominativevairarakṣī vairarakṣiṇau vairarakṣiṇaḥ
Vocativevairarakṣin vairarakṣiṇau vairarakṣiṇaḥ
Accusativevairarakṣiṇam vairarakṣiṇau vairarakṣiṇaḥ
Instrumentalvairarakṣiṇā vairarakṣibhyām vairarakṣibhiḥ
Dativevairarakṣiṇe vairarakṣibhyām vairarakṣibhyaḥ
Ablativevairarakṣiṇaḥ vairarakṣibhyām vairarakṣibhyaḥ
Genitivevairarakṣiṇaḥ vairarakṣiṇoḥ vairarakṣiṇām
Locativevairarakṣiṇi vairarakṣiṇoḥ vairarakṣiṣu

Compound vairarakṣi -

Adverb -vairarakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria