Declension table of ?vairantī

Deva

FeminineSingularDualPlural
Nominativevairantī vairantyau vairantyaḥ
Vocativevairanti vairantyau vairantyaḥ
Accusativevairantīm vairantyau vairantīḥ
Instrumentalvairantyā vairantībhyām vairantībhiḥ
Dativevairantyai vairantībhyām vairantībhyaḥ
Ablativevairantyāḥ vairantībhyām vairantībhyaḥ
Genitivevairantyāḥ vairantyoḥ vairantīnām
Locativevairantyām vairantyoḥ vairantīṣu

Compound vairanti - vairantī -

Adverb -vairanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria