Declension table of ?vairakta

Deva

NeuterSingularDualPlural
Nominativevairaktam vairakte vairaktāni
Vocativevairakta vairakte vairaktāni
Accusativevairaktam vairakte vairaktāni
Instrumentalvairaktena vairaktābhyām vairaktaiḥ
Dativevairaktāya vairaktābhyām vairaktebhyaḥ
Ablativevairaktāt vairaktābhyām vairaktebhyaḥ
Genitivevairaktasya vairaktayoḥ vairaktānām
Locativevairakte vairaktayoḥ vairakteṣu

Compound vairakta -

Adverb -vairaktam -vairaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria