Declension table of ?vairakara

Deva

NeuterSingularDualPlural
Nominativevairakaram vairakare vairakarāṇi
Vocativevairakara vairakare vairakarāṇi
Accusativevairakaram vairakare vairakarāṇi
Instrumentalvairakareṇa vairakarābhyām vairakaraiḥ
Dativevairakarāya vairakarābhyām vairakarebhyaḥ
Ablativevairakarāt vairakarābhyām vairakarebhyaḥ
Genitivevairakarasya vairakarayoḥ vairakarāṇām
Locativevairakare vairakarayoḥ vairakareṣu

Compound vairakara -

Adverb -vairakaram -vairakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria