Declension table of ?vairadeya

Deva

NeuterSingularDualPlural
Nominativevairadeyam vairadeye vairadeyāni
Vocativevairadeya vairadeye vairadeyāni
Accusativevairadeyam vairadeye vairadeyāni
Instrumentalvairadeyena vairadeyābhyām vairadeyaiḥ
Dativevairadeyāya vairadeyābhyām vairadeyebhyaḥ
Ablativevairadeyāt vairadeyābhyām vairadeyebhyaḥ
Genitivevairadeyasya vairadeyayoḥ vairadeyānām
Locativevairadeye vairadeyayoḥ vairadeyeṣu

Compound vairadeya -

Adverb -vairadeyam -vairadeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria