Declension table of ?vairāroha

Deva

MasculineSingularDualPlural
Nominativevairārohaḥ vairārohau vairārohāḥ
Vocativevairāroha vairārohau vairārohāḥ
Accusativevairāroham vairārohau vairārohān
Instrumentalvairāroheṇa vairārohābhyām vairārohaiḥ vairārohebhiḥ
Dativevairārohāya vairārohābhyām vairārohebhyaḥ
Ablativevairārohāt vairārohābhyām vairārohebhyaḥ
Genitivevairārohasya vairārohayoḥ vairārohāṇām
Locativevairārohe vairārohayoḥ vairāroheṣu

Compound vairāroha -

Adverb -vairāroham -vairārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria