Declension table of ?vairānubandhinī

Deva

FeminineSingularDualPlural
Nominativevairānubandhinī vairānubandhinyau vairānubandhinyaḥ
Vocativevairānubandhini vairānubandhinyau vairānubandhinyaḥ
Accusativevairānubandhinīm vairānubandhinyau vairānubandhinīḥ
Instrumentalvairānubandhinyā vairānubandhinībhyām vairānubandhinībhiḥ
Dativevairānubandhinyai vairānubandhinībhyām vairānubandhinībhyaḥ
Ablativevairānubandhinyāḥ vairānubandhinībhyām vairānubandhinībhyaḥ
Genitivevairānubandhinyāḥ vairānubandhinyoḥ vairānubandhinīnām
Locativevairānubandhinyām vairānubandhinyoḥ vairānubandhinīṣu

Compound vairānubandhini - vairānubandhinī -

Adverb -vairānubandhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria