Declension table of ?vairāma

Deva

MasculineSingularDualPlural
Nominativevairāmaḥ vairāmau vairāmāḥ
Vocativevairāma vairāmau vairāmāḥ
Accusativevairāmam vairāmau vairāmān
Instrumentalvairāmeṇa vairāmābhyām vairāmaiḥ vairāmebhiḥ
Dativevairāmāya vairāmābhyām vairāmebhyaḥ
Ablativevairāmāt vairāmābhyām vairāmebhyaḥ
Genitivevairāmasya vairāmayoḥ vairāmāṇām
Locativevairāme vairāmayoḥ vairāmeṣu

Compound vairāma -

Adverb -vairāmam -vairāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria