Declension table of ?vairājya

Deva

NeuterSingularDualPlural
Nominativevairājyam vairājye vairājyāni
Vocativevairājya vairājye vairājyāni
Accusativevairājyam vairājye vairājyāni
Instrumentalvairājyena vairājyābhyām vairājyaiḥ
Dativevairājyāya vairājyābhyām vairājyebhyaḥ
Ablativevairājyāt vairājyābhyām vairājyebhyaḥ
Genitivevairājyasya vairājyayoḥ vairājyānām
Locativevairājye vairājyayoḥ vairājyeṣu

Compound vairājya -

Adverb -vairājyam -vairājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria