Declension table of ?vairājapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativevairājapṛṣṭhā vairājapṛṣṭhe vairājapṛṣṭhāḥ
Vocativevairājapṛṣṭhe vairājapṛṣṭhe vairājapṛṣṭhāḥ
Accusativevairājapṛṣṭhām vairājapṛṣṭhe vairājapṛṣṭhāḥ
Instrumentalvairājapṛṣṭhayā vairājapṛṣṭhābhyām vairājapṛṣṭhābhiḥ
Dativevairājapṛṣṭhāyai vairājapṛṣṭhābhyām vairājapṛṣṭhābhyaḥ
Ablativevairājapṛṣṭhāyāḥ vairājapṛṣṭhābhyām vairājapṛṣṭhābhyaḥ
Genitivevairājapṛṣṭhāyāḥ vairājapṛṣṭhayoḥ vairājapṛṣṭhānām
Locativevairājapṛṣṭhāyām vairājapṛṣṭhayoḥ vairājapṛṣṭhāsu

Adverb -vairājapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria