Declension table of ?vairāgikā

Deva

FeminineSingularDualPlural
Nominativevairāgikā vairāgike vairāgikāḥ
Vocativevairāgike vairāgike vairāgikāḥ
Accusativevairāgikām vairāgike vairāgikāḥ
Instrumentalvairāgikayā vairāgikābhyām vairāgikābhiḥ
Dativevairāgikāyai vairāgikābhyām vairāgikābhyaḥ
Ablativevairāgikāyāḥ vairāgikābhyām vairāgikābhyaḥ
Genitivevairāgikāyāḥ vairāgikayoḥ vairāgikāṇām
Locativevairāgikāyām vairāgikayoḥ vairāgikāsu

Adverb -vairāgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria