Declension table of ?vaimeya

Deva

MasculineSingularDualPlural
Nominativevaimeyaḥ vaimeyau vaimeyāḥ
Vocativevaimeya vaimeyau vaimeyāḥ
Accusativevaimeyam vaimeyau vaimeyān
Instrumentalvaimeyena vaimeyābhyām vaimeyaiḥ vaimeyebhiḥ
Dativevaimeyāya vaimeyābhyām vaimeyebhyaḥ
Ablativevaimeyāt vaimeyābhyām vaimeyebhyaḥ
Genitivevaimeyasya vaimeyayoḥ vaimeyānām
Locativevaimeye vaimeyayoḥ vaimeyeṣu

Compound vaimeya -

Adverb -vaimeyam -vaimeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria