Declension table of ?vailasthānaka

Deva

MasculineSingularDualPlural
Nominativevailasthānakaḥ vailasthānakau vailasthānakāḥ
Vocativevailasthānaka vailasthānakau vailasthānakāḥ
Accusativevailasthānakam vailasthānakau vailasthānakān
Instrumentalvailasthānakena vailasthānakābhyām vailasthānakaiḥ vailasthānakebhiḥ
Dativevailasthānakāya vailasthānakābhyām vailasthānakebhyaḥ
Ablativevailasthānakāt vailasthānakābhyām vailasthānakebhyaḥ
Genitivevailasthānakasya vailasthānakayoḥ vailasthānakānām
Locativevailasthānake vailasthānakayoḥ vailasthānakeṣu

Compound vailasthānaka -

Adverb -vailasthānakam -vailasthānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria