Declension table of ?vailakṣyavat

Deva

NeuterSingularDualPlural
Nominativevailakṣyavat vailakṣyavantī vailakṣyavatī vailakṣyavanti
Vocativevailakṣyavat vailakṣyavantī vailakṣyavatī vailakṣyavanti
Accusativevailakṣyavat vailakṣyavantī vailakṣyavatī vailakṣyavanti
Instrumentalvailakṣyavatā vailakṣyavadbhyām vailakṣyavadbhiḥ
Dativevailakṣyavate vailakṣyavadbhyām vailakṣyavadbhyaḥ
Ablativevailakṣyavataḥ vailakṣyavadbhyām vailakṣyavadbhyaḥ
Genitivevailakṣyavataḥ vailakṣyavatoḥ vailakṣyavatām
Locativevailakṣyavati vailakṣyavatoḥ vailakṣyavatsu

Adverb -vailakṣyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria