Declension table of ?vailakṣaṇya

Deva

NeuterSingularDualPlural
Nominativevailakṣaṇyam vailakṣaṇye vailakṣaṇyāni
Vocativevailakṣaṇya vailakṣaṇye vailakṣaṇyāni
Accusativevailakṣaṇyam vailakṣaṇye vailakṣaṇyāni
Instrumentalvailakṣaṇyena vailakṣaṇyābhyām vailakṣaṇyaiḥ
Dativevailakṣaṇyāya vailakṣaṇyābhyām vailakṣaṇyebhyaḥ
Ablativevailakṣaṇyāt vailakṣaṇyābhyām vailakṣaṇyebhyaḥ
Genitivevailakṣaṇyasya vailakṣaṇyayoḥ vailakṣaṇyānām
Locativevailakṣaṇye vailakṣaṇyayoḥ vailakṣaṇyeṣu

Compound vailakṣaṇya -

Adverb -vailakṣaṇyam -vailakṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria