Declension table of ?vaihvalya

Deva

NeuterSingularDualPlural
Nominativevaihvalyam vaihvalye vaihvalyāni
Vocativevaihvalya vaihvalye vaihvalyāni
Accusativevaihvalyam vaihvalye vaihvalyāni
Instrumentalvaihvalyena vaihvalyābhyām vaihvalyaiḥ
Dativevaihvalyāya vaihvalyābhyām vaihvalyebhyaḥ
Ablativevaihvalyāt vaihvalyābhyām vaihvalyebhyaḥ
Genitivevaihvalyasya vaihvalyayoḥ vaihvalyānām
Locativevaihvalye vaihvalyayoḥ vaihvalyeṣu

Compound vaihvalya -

Adverb -vaihvalyam -vaihvalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria