Declension table of ?vaihāyasa

Deva

NeuterSingularDualPlural
Nominativevaihāyasam vaihāyase vaihāyasāni
Vocativevaihāyasa vaihāyase vaihāyasāni
Accusativevaihāyasam vaihāyase vaihāyasāni
Instrumentalvaihāyasena vaihāyasābhyām vaihāyasaiḥ
Dativevaihāyasāya vaihāyasābhyām vaihāyasebhyaḥ
Ablativevaihāyasāt vaihāyasābhyām vaihāyasebhyaḥ
Genitivevaihāyasasya vaihāyasayoḥ vaihāyasānām
Locativevaihāyase vaihāyasayoḥ vaihāyaseṣu

Compound vaihāyasa -

Adverb -vaihāyasam -vaihāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria