Declension table of ?vaihāyasa

Deva

MasculineSingularDualPlural
Nominativevaihāyasaḥ vaihāyasau vaihāyasāḥ
Vocativevaihāyasa vaihāyasau vaihāyasāḥ
Accusativevaihāyasam vaihāyasau vaihāyasān
Instrumentalvaihāyasena vaihāyasābhyām vaihāyasaiḥ vaihāyasebhiḥ
Dativevaihāyasāya vaihāyasābhyām vaihāyasebhyaḥ
Ablativevaihāyasāt vaihāyasābhyām vaihāyasebhyaḥ
Genitivevaihāyasasya vaihāyasayoḥ vaihāyasānām
Locativevaihāyase vaihāyasayoḥ vaihāyaseṣu

Compound vaihāyasa -

Adverb -vaihāyasam -vaihāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria