Declension table of ?vaiṣuvata

Deva

NeuterSingularDualPlural
Nominativevaiṣuvatam vaiṣuvate vaiṣuvatāni
Vocativevaiṣuvata vaiṣuvate vaiṣuvatāni
Accusativevaiṣuvatam vaiṣuvate vaiṣuvatāni
Instrumentalvaiṣuvatena vaiṣuvatābhyām vaiṣuvataiḥ
Dativevaiṣuvatāya vaiṣuvatābhyām vaiṣuvatebhyaḥ
Ablativevaiṣuvatāt vaiṣuvatābhyām vaiṣuvatebhyaḥ
Genitivevaiṣuvatasya vaiṣuvatayoḥ vaiṣuvatānām
Locativevaiṣuvate vaiṣuvatayoḥ vaiṣuvateṣu

Compound vaiṣuvata -

Adverb -vaiṣuvatam -vaiṣuvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria