Declension table of ?vaiṣṇugupta

Deva

MasculineSingularDualPlural
Nominativevaiṣṇuguptaḥ vaiṣṇuguptau vaiṣṇuguptāḥ
Vocativevaiṣṇugupta vaiṣṇuguptau vaiṣṇuguptāḥ
Accusativevaiṣṇuguptam vaiṣṇuguptau vaiṣṇuguptān
Instrumentalvaiṣṇuguptena vaiṣṇuguptābhyām vaiṣṇuguptaiḥ vaiṣṇuguptebhiḥ
Dativevaiṣṇuguptāya vaiṣṇuguptābhyām vaiṣṇuguptebhyaḥ
Ablativevaiṣṇuguptāt vaiṣṇuguptābhyām vaiṣṇuguptebhyaḥ
Genitivevaiṣṇuguptasya vaiṣṇuguptayoḥ vaiṣṇuguptānām
Locativevaiṣṇugupte vaiṣṇuguptayoḥ vaiṣṇugupteṣu

Compound vaiṣṇugupta -

Adverb -vaiṣṇuguptam -vaiṣṇuguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria