Declension table of ?vaiṣṇavaśaraṇāgati

Deva

FeminineSingularDualPlural
Nominativevaiṣṇavaśaraṇāgatiḥ vaiṣṇavaśaraṇāgatī vaiṣṇavaśaraṇāgatayaḥ
Vocativevaiṣṇavaśaraṇāgate vaiṣṇavaśaraṇāgatī vaiṣṇavaśaraṇāgatayaḥ
Accusativevaiṣṇavaśaraṇāgatim vaiṣṇavaśaraṇāgatī vaiṣṇavaśaraṇāgatīḥ
Instrumentalvaiṣṇavaśaraṇāgatyā vaiṣṇavaśaraṇāgatibhyām vaiṣṇavaśaraṇāgatibhiḥ
Dativevaiṣṇavaśaraṇāgatyai vaiṣṇavaśaraṇāgataye vaiṣṇavaśaraṇāgatibhyām vaiṣṇavaśaraṇāgatibhyaḥ
Ablativevaiṣṇavaśaraṇāgatyāḥ vaiṣṇavaśaraṇāgateḥ vaiṣṇavaśaraṇāgatibhyām vaiṣṇavaśaraṇāgatibhyaḥ
Genitivevaiṣṇavaśaraṇāgatyāḥ vaiṣṇavaśaraṇāgateḥ vaiṣṇavaśaraṇāgatyoḥ vaiṣṇavaśaraṇāgatīnām
Locativevaiṣṇavaśaraṇāgatyām vaiṣṇavaśaraṇāgatau vaiṣṇavaśaraṇāgatyoḥ vaiṣṇavaśaraṇāgatiṣu

Compound vaiṣṇavaśaraṇāgati -

Adverb -vaiṣṇavaśaraṇāgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria