Declension table of ?vaiṣṇavaśānti

Deva

FeminineSingularDualPlural
Nominativevaiṣṇavaśāntiḥ vaiṣṇavaśāntī vaiṣṇavaśāntayaḥ
Vocativevaiṣṇavaśānte vaiṣṇavaśāntī vaiṣṇavaśāntayaḥ
Accusativevaiṣṇavaśāntim vaiṣṇavaśāntī vaiṣṇavaśāntīḥ
Instrumentalvaiṣṇavaśāntyā vaiṣṇavaśāntibhyām vaiṣṇavaśāntibhiḥ
Dativevaiṣṇavaśāntyai vaiṣṇavaśāntaye vaiṣṇavaśāntibhyām vaiṣṇavaśāntibhyaḥ
Ablativevaiṣṇavaśāntyāḥ vaiṣṇavaśānteḥ vaiṣṇavaśāntibhyām vaiṣṇavaśāntibhyaḥ
Genitivevaiṣṇavaśāntyāḥ vaiṣṇavaśānteḥ vaiṣṇavaśāntyoḥ vaiṣṇavaśāntīnām
Locativevaiṣṇavaśāntyām vaiṣṇavaśāntau vaiṣṇavaśāntyoḥ vaiṣṇavaśāntiṣu

Compound vaiṣṇavaśānti -

Adverb -vaiṣṇavaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria