Declension table of ?vaiṣṇavavandanā

Deva

FeminineSingularDualPlural
Nominativevaiṣṇavavandanā vaiṣṇavavandane vaiṣṇavavandanāḥ
Vocativevaiṣṇavavandane vaiṣṇavavandane vaiṣṇavavandanāḥ
Accusativevaiṣṇavavandanām vaiṣṇavavandane vaiṣṇavavandanāḥ
Instrumentalvaiṣṇavavandanayā vaiṣṇavavandanābhyām vaiṣṇavavandanābhiḥ
Dativevaiṣṇavavandanāyai vaiṣṇavavandanābhyām vaiṣṇavavandanābhyaḥ
Ablativevaiṣṇavavandanāyāḥ vaiṣṇavavandanābhyām vaiṣṇavavandanābhyaḥ
Genitivevaiṣṇavavandanāyāḥ vaiṣṇavavandanayoḥ vaiṣṇavavandanānām
Locativevaiṣṇavavandanāyām vaiṣṇavavandanayoḥ vaiṣṇavavandanāsu

Adverb -vaiṣṇavavandanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria