Declension table of ?vaiṣṇavatoṣiṇī

Deva

FeminineSingularDualPlural
Nominativevaiṣṇavatoṣiṇī vaiṣṇavatoṣiṇyau vaiṣṇavatoṣiṇyaḥ
Vocativevaiṣṇavatoṣiṇi vaiṣṇavatoṣiṇyau vaiṣṇavatoṣiṇyaḥ
Accusativevaiṣṇavatoṣiṇīm vaiṣṇavatoṣiṇyau vaiṣṇavatoṣiṇīḥ
Instrumentalvaiṣṇavatoṣiṇyā vaiṣṇavatoṣiṇībhyām vaiṣṇavatoṣiṇībhiḥ
Dativevaiṣṇavatoṣiṇyai vaiṣṇavatoṣiṇībhyām vaiṣṇavatoṣiṇībhyaḥ
Ablativevaiṣṇavatoṣiṇyāḥ vaiṣṇavatoṣiṇībhyām vaiṣṇavatoṣiṇībhyaḥ
Genitivevaiṣṇavatoṣiṇyāḥ vaiṣṇavatoṣiṇyoḥ vaiṣṇavatoṣiṇīnām
Locativevaiṣṇavatoṣiṇyām vaiṣṇavatoṣiṇyoḥ vaiṣṇavatoṣiṇīṣu

Compound vaiṣṇavatoṣiṇi - vaiṣṇavatoṣiṇī -

Adverb -vaiṣṇavatoṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria