Declension table of ?vaiṣṇavapraśnaśāstra

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavapraśnaśāstram vaiṣṇavapraśnaśāstre vaiṣṇavapraśnaśāstrāṇi
Vocativevaiṣṇavapraśnaśāstra vaiṣṇavapraśnaśāstre vaiṣṇavapraśnaśāstrāṇi
Accusativevaiṣṇavapraśnaśāstram vaiṣṇavapraśnaśāstre vaiṣṇavapraśnaśāstrāṇi
Instrumentalvaiṣṇavapraśnaśāstreṇa vaiṣṇavapraśnaśāstrābhyām vaiṣṇavapraśnaśāstraiḥ
Dativevaiṣṇavapraśnaśāstrāya vaiṣṇavapraśnaśāstrābhyām vaiṣṇavapraśnaśāstrebhyaḥ
Ablativevaiṣṇavapraśnaśāstrāt vaiṣṇavapraśnaśāstrābhyām vaiṣṇavapraśnaśāstrebhyaḥ
Genitivevaiṣṇavapraśnaśāstrasya vaiṣṇavapraśnaśāstrayoḥ vaiṣṇavapraśnaśāstrāṇām
Locativevaiṣṇavapraśnaśāstre vaiṣṇavapraśnaśāstrayoḥ vaiṣṇavapraśnaśāstreṣu

Compound vaiṣṇavapraśnaśāstra -

Adverb -vaiṣṇavapraśnaśāstram -vaiṣṇavapraśnaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria