Declension table of ?vaiṣṇavakaraṇa

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavakaraṇam vaiṣṇavakaraṇe vaiṣṇavakaraṇāni
Vocativevaiṣṇavakaraṇa vaiṣṇavakaraṇe vaiṣṇavakaraṇāni
Accusativevaiṣṇavakaraṇam vaiṣṇavakaraṇe vaiṣṇavakaraṇāni
Instrumentalvaiṣṇavakaraṇena vaiṣṇavakaraṇābhyām vaiṣṇavakaraṇaiḥ
Dativevaiṣṇavakaraṇāya vaiṣṇavakaraṇābhyām vaiṣṇavakaraṇebhyaḥ
Ablativevaiṣṇavakaraṇāt vaiṣṇavakaraṇābhyām vaiṣṇavakaraṇebhyaḥ
Genitivevaiṣṇavakaraṇasya vaiṣṇavakaraṇayoḥ vaiṣṇavakaraṇānām
Locativevaiṣṇavakaraṇe vaiṣṇavakaraṇayoḥ vaiṣṇavakaraṇeṣu

Compound vaiṣṇavakaraṇa -

Adverb -vaiṣṇavakaraṇam -vaiṣṇavakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria