Declension table of ?vaiṣṇavadharmamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativevaiṣṇavadharmamīmāṃsā vaiṣṇavadharmamīmāṃse vaiṣṇavadharmamīmāṃsāḥ
Vocativevaiṣṇavadharmamīmāṃse vaiṣṇavadharmamīmāṃse vaiṣṇavadharmamīmāṃsāḥ
Accusativevaiṣṇavadharmamīmāṃsām vaiṣṇavadharmamīmāṃse vaiṣṇavadharmamīmāṃsāḥ
Instrumentalvaiṣṇavadharmamīmāṃsayā vaiṣṇavadharmamīmāṃsābhyām vaiṣṇavadharmamīmāṃsābhiḥ
Dativevaiṣṇavadharmamīmāṃsāyai vaiṣṇavadharmamīmāṃsābhyām vaiṣṇavadharmamīmāṃsābhyaḥ
Ablativevaiṣṇavadharmamīmāṃsāyāḥ vaiṣṇavadharmamīmāṃsābhyām vaiṣṇavadharmamīmāṃsābhyaḥ
Genitivevaiṣṇavadharmamīmāṃsāyāḥ vaiṣṇavadharmamīmāṃsayoḥ vaiṣṇavadharmamīmāṃsānām
Locativevaiṣṇavadharmamīmāṃsāyām vaiṣṇavadharmamīmāṃsayoḥ vaiṣṇavadharmamīmāṃsāsu

Adverb -vaiṣṇavadharmamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria