Declension table of ?vaiṣṇavadāsa

Deva

MasculineSingularDualPlural
Nominativevaiṣṇavadāsaḥ vaiṣṇavadāsau vaiṣṇavadāsāḥ
Vocativevaiṣṇavadāsa vaiṣṇavadāsau vaiṣṇavadāsāḥ
Accusativevaiṣṇavadāsam vaiṣṇavadāsau vaiṣṇavadāsān
Instrumentalvaiṣṇavadāsena vaiṣṇavadāsābhyām vaiṣṇavadāsaiḥ vaiṣṇavadāsebhiḥ
Dativevaiṣṇavadāsāya vaiṣṇavadāsābhyām vaiṣṇavadāsebhyaḥ
Ablativevaiṣṇavadāsāt vaiṣṇavadāsābhyām vaiṣṇavadāsebhyaḥ
Genitivevaiṣṇavadāsasya vaiṣṇavadāsayoḥ vaiṣṇavadāsānām
Locativevaiṣṇavadāse vaiṣṇavadāsayoḥ vaiṣṇavadāseṣu

Compound vaiṣṇavadāsa -

Adverb -vaiṣṇavadāsam -vaiṣṇavadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria