Declension table of ?vaiṣṇavākūtacandrikā

Deva

FeminineSingularDualPlural
Nominativevaiṣṇavākūtacandrikā vaiṣṇavākūtacandrike vaiṣṇavākūtacandrikāḥ
Vocativevaiṣṇavākūtacandrike vaiṣṇavākūtacandrike vaiṣṇavākūtacandrikāḥ
Accusativevaiṣṇavākūtacandrikām vaiṣṇavākūtacandrike vaiṣṇavākūtacandrikāḥ
Instrumentalvaiṣṇavākūtacandrikayā vaiṣṇavākūtacandrikābhyām vaiṣṇavākūtacandrikābhiḥ
Dativevaiṣṇavākūtacandrikāyai vaiṣṇavākūtacandrikābhyām vaiṣṇavākūtacandrikābhyaḥ
Ablativevaiṣṇavākūtacandrikāyāḥ vaiṣṇavākūtacandrikābhyām vaiṣṇavākūtacandrikābhyaḥ
Genitivevaiṣṇavākūtacandrikāyāḥ vaiṣṇavākūtacandrikayoḥ vaiṣṇavākūtacandrikāṇām
Locativevaiṣṇavākūtacandrikāyām vaiṣṇavākūtacandrikayoḥ vaiṣṇavākūtacandrikāsu

Adverb -vaiṣṇavākūtacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria